B 332-17 Pañcapakṣīvicāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/17
Title: Pañcapakṣīvicāra
Dimensions: 26.5 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:
Reel No. B 332-17 Inventory No. 43033
Title Paṃcapakṣīvicāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.5 x 11.2 cm
Folios 9 + 1 = 10
Lines per Folio 9–10
Foliation figures in the upper right-hand and lower left-hand margin on the verso
Scribe Paṃḍita Jayagovinda
Place of Deposit NAK
Accession No. 4/722
Manuscript Features
Excerpts
Beginning
siddhiḥ || śrīgaṇeśāya namaḥ ||
namaskṛtya maheśānāṃ guruṃ śāstraviśāradaṃ ||
bhaviṣyad arthabodhāya vakṣe haṃ paṃcapakṣaṇaḥ (!) || 1 ||
(2) anekaśāstrasāreṇa loke kālatrayaṃ prati ||
balābalāni dṛśyaṃte sarva⟪kārye⟫śāstreṣvaśaṃkitaṃ || 2 ||
śakunānāṃ kriyāgatyā dyū(3)te yuddhe jayājaye ||
etad vijñānamātreṇa sarvajñatvaṃ prajāyate || 3 ||
ārūḍhāt praśnalagnena prathamākṣaratopi ca ||
jñātavyaṃ ceṣṭyā ceti (4) ṣagānāṃ (!) buddhimattaraiḥ (!) || 4 || (fol. 1v1–4)
End
vyajanaṃ dviguṇaṃ (1) kṛtvā caurasaṃkhyena hāritaṃ ||
śeṣaṃ ca gaṇayet tatra catur aṣṭādi śuklake ||
rāmeṇa labdhaṃ yadamaṃśa(2)cakraṃ
sphutaṃ bhavet pakṣiṇa lakṣaṇaṃ ca ||…(fol. 8v9–9r2)
Colophon
śrījyotiṣarāyahemarājanimityārthaṃ (!) liṣitaṃ (!) śrīpaṃḍitajaigovindena paṃca(4)pakṣinaḥ pustakam idaṃ samāpti agamat (fol. 9r3–4)
Microfilm Details
Reel No. B 332/17
Date of Filming 31-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 28-09-2005
Bibliography