B 332-17 Pañcapakṣīvicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/17
Title: Pañcapakṣīvicāra
Dimensions: 26.5 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:


Reel No. B 332-17 Inventory No. 43033

Title Paṃcapakṣīvicāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.5 x 11.2 cm

Folios 9 + 1 = 10

Lines per Folio 9–10

Foliation figures in the upper right-hand and lower left-hand margin on the verso

Scribe Paṃḍita Jayagovinda

Place of Deposit NAK

Accession No. 4/722

Manuscript Features

Excerpts

Beginning

siddhiḥ || śrīgaṇeśāya namaḥ ||

namaskṛtya maheśānāṃ guruṃ śāstraviśāradaṃ ||

bhaviṣyad arthabodhāya vakṣe haṃ paṃcapakṣaṇaḥ (!) || 1 ||

(2) anekaśāstrasāreṇa loke kālatrayaṃ prati ||

balābalāni dṛśyaṃte sarva⟪kārye⟫śāstreṣvaśaṃkitaṃ || 2 ||

śakunānāṃ kriyāgatyā dyū(3)te yuddhe jayājaye ||

etad vijñānamātreṇa sarvajñatvaṃ prajāyate || 3 ||

ārūḍhāt praśnalagnena prathamākṣaratopi ca ||

jñātavyaṃ ceṣṭyā ceti (4) ṣagānāṃ (!) buddhimattaraiḥ (!) || 4 || (fol. 1v1–4)

End

vyajanaṃ dviguṇaṃ (1) kṛtvā caurasaṃkhyena hāritaṃ ||

śeṣaṃ ca gaṇayet tatra catur aṣṭādi śuklake ||

rāmeṇa labdhaṃ yadamaṃśa(2)cakraṃ

sphutaṃ bhavet pakṣiṇa lakṣaṇaṃ ca ||…(fol. 8v9–9r2)

Colophon

śrījyotiṣarāyahemarājanimityārthaṃ (!) liṣitaṃ (!) śrīpaṃḍitajaigovindena paṃca(4)pakṣinaḥ pustakam idaṃ samāpti agamat (fol. 9r3–4)

Microfilm Details

Reel No. B 332/17

Date of Filming 31-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 28-09-2005

Bibliography